B 164-1 Nāḍīprakāśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 164/1
Title: Nāḍīprakāśa
Dimensions: 13 x 10.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3054
Remarks:


Reel No. B 164-1

Inventory No.: 45025

Reel No.: B 164/1

Title Nāḍīprakāśa

Author Kavirāja Śaṃkarasena

Subject Āyurveda

Language Sanskrit

Text Features This text explains about different motions of pulse on different illness.

Manuscript Details

Script Devngari

Material Indian paper

State complete

Size 13.0 x 10.5 cm

Folios 15

Lines per Folio 16–19

Foliation figures in the upper left-hand and lower right-hand margin of the verso marginal title nāḍī is in the upper left-hand margin.

Date of Copying

Place of Deposit NAK

Accession No. 5/3054

Manuscript Features

Excerpts

Beginning

oṃ svasti śrīgaṇeśāya namaḥ ||

oṃ śivaṃ praṇamya saśivaṃ (!) śivadaṃ śivakārakaṃ ||

guṇātītaṃ guṇādhāram ajanmāvyaktam avyayaṃ || 1 ||

sānanda kavirājasya syurudaḥ prayakāmyayā ||

nāḍīprakāśakaṃ vakti kavirājodriśaṃkara || 2 ||

atha prayojanamāhaḥ || (!)

yadyasti vātādi rujāṃ vibhatsā

(sādhyāditikṣā) jñānavikāra lipsā tadā … sā tadā budhair atra ritarvidheyā (!) || (fol.1r1–8)

«Sub:Colophon:»

iti śrīśaṃkasenakavirājakṛtau nāḍīprakāśe prathama udyotaḥ || (fol. 4r5–6)

«Ending:»

tadā tadā tacihna satvepi nāsādhyatvamiti sthitiḥ ||

tasya prāpakaṃ tātkālakaṃ vicāradarśanāt ||

iti ca sthāna vicyute anyatra ca cakārasyā yoga yogavyavacchedakatva mātramiti sarve || prasaṅgāt kāla nirṇayam āhaḥ || (!) ( fol.15r13:15(r2)v1)

Microfilm Details

Reel No. B 164/1

Date of Filming 21-12-1971

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 31-07-2003

Bibliography